NCERT Solutions for Class 12 Sanskrit

 NCERT Solutions for Class 12 Sanskrit

 

NCERT Solutions for Class 12 Sanskrit

खण्डः क

  • अपठितांशावबोधनम्

खण्डः ख – संस्कृतेन रचनात्मकं लिखितकार्यम्

  • पत्रलेखनम्(अनौपचारिकं पत्रम्/प्रार्थनापत्रम्)
  • लघुकथालेखनम्(शब्दसूचीसाहाय्येन, रिक्तस्थानपूर्ति-माध्यमेन)
  • सङ्केताधारितम् अनुच्छेदलेखनम्

खण्डः ग
अनुप्रयुक्तव्याकरणम्

  • सन्धिप्रकरण
  • समासप्रकरण
  • प्रकृतिप्रत्ययविभाग
  • अन्वितिप्रकरण
  • उपपदविभक्ति प्रयोग

खण्डः घ
भाग I – पठितांश-अवबोधनम्

  • Chapter 1 उत्तिष्ठत जाग्रत(उठो, जागो)
  • Chapter 2 सूर्यः एव प्रकृतेः आधारः(सूर्य ही पृथ्वी का आधार है)
  • Chapter 3 राष्ट्रचिन्ता गरीयसी(राष्ट्र की चिन्ता अधिक महत्त्वपूर्ण है)
  • Chapter 4 दूरदृष्टिः फलप्रदा(दूरदृष्टि अच्छे परिणाम देती है)
  • Chapter 5 अहो! राजते कीदृशीयं हिमानी(अहा! कैसी सुशोभित है यह हिम-घाटी)
  • Chapter 6 सुधामुचः वाचः(अमृत बरसाने वाले वचन)
  • Chapter 7 दारिद्र्ये दुर्लभं सत्त्वम्(दरिद्रता में मनोबल का होना दुर्लभ है)
  • Chapter 8 आश्चर्यमयं विज्ञानजगत्(आश्चर्यों से भरा है विज्ञान का यह संसार)

भाग II – सामान्यः संस्कृतसाहित्यपरिचयः

  • पाठ्यपुस्तके संकलितपाठ्यांशानाम् कवीनां कृतीनां संस्कृतेन परिचयः
    • लेखकानां देशकालग्रन्थाणाम्
    • कवि/लेखक परिचयः
  • संस्कृते गद्यपद्यनाटकादिविधानां मुख्यविशेषतानां परिचयः

CBSE Class 12 Sanskrit Syllabus

संस्कृतम् कक्षा – 12
पूर्णाङ्काः 100
एकम् प्रश्नपत्रम्

अस्मिन् प्रश्नपत्रे चत्वारःः खण्डाः भविष्यन्ति
खण्डः “क” अपठितांश-अवबोधनम् (10)
खण्डः “ख” रचनात्मककार्यम् (15)
खण्डः “ग” अनुप्रयुक्तव्याकरणम् (30)
खण्डः “घ” (45)
(अ) पठित-अवबोधनम् (35)
(ब) संस्कृतसाहित्येतिहास्य परिचयः (10)

प्रतिखण्डं विस्तृतविवरणम्
खण्डः ‘क’ – (अपठितांशअवबोधनम्)

80-100 शब्दपरिमितः एक सरलः अपठितः गद्यांशः। प्रश्नवैविध्यम् (अङ्काः – 10, कालांशः – 21)
(i) एकपदेन उत्तरम्
(ii) पूर्णवाक्येन उत्तरम्
(iii) सर्वनामस्थाने संज्ञाप्रयोगः
(iv) कर्तृक्रिया-पदचयनम्
(v) विशेषण-विशेष्य/पर्याय/विलोमादिचयनम्
(vi) समुचितशीर्षकप्रदानम्

खण्डः ‘ख’
(संस्कृतेन रचनात्मकं लिखितकार्यम्) (अङ्काः – 15, कालांशः – 32)

  1. अनौपचारिकं पत्रम्/प्रार्थनापत्रम्
    2. लघुकथा (शब्दसूचीसाहाय्येन, रिक्तस्थानपूर्ति-माध्यमेन)
    3. संकेताधारितम् अनुच्छेदलेखनम् (चित्रमधिकृत्य, निर्दिष्टशब्दसूची-साहाय्येन)

खण्डः ‘ग’
(अनुप्रयुक्तव्याकरणम्) (अङ्काः – 30, कालांशः – 63)

(i) पाठाधारिताः सन्धिच्छेदाः (2 + 2 + 2 = 6)
स्वरसन्धिः, व्यंजनसन्धिः, विसर्गसन्धिः
(ii) पाठाधारितसमस्तपदानां विग्रहा: (6)
अव्ययीभावः, द्विगुः, द्वन्द्वः, तत्पुरुषः, कर्मधारयः, बहुव्रीहिः
(iii) प्रत्ययाः
अधोलिखितप्रत्यययोगेन वाक्यसंयोजनम्/सङ्केताधारितरिक्तस्थानपूर्तिः
(अ) कृत् – क्त, क्तवतु, क्त्वा, तुमुन्, ल्यप्, तव्यत्, अनीयर्, क्तिन्, शतृ, शान। (5)
(आ) तद्धित — मतुप्, इन्, ठक्, ठञ्, त्व, तल्। (3)
(iv) अन्वितिः (5)
कर्तृ-क्रिया-अन्वितिः/विशेषण-विशेष्य-अन्वितिः
(v) उपपदविभक्तिप्रयोगः (पाठ्यपुस्तकम् आधृत्य) (5)

खण्डः ‘घ’
भागः I – (पठितांश-अवबोधनम् ) (अङ्काः – 45, कालांशः – 94)

(अ) अंशत्रयम् (15)
(i) एकः गद्यांशः (5)
(ii) एकः नाट्यांशः (5)
(iii) एकः पद्यांश: (5)
प्रश्नवैविध्यम्
(i) एकपदेन उत्तरम् (1)
(ii) पूर्णवाक्येन उत्तरम् (1)
(iii) विशेषण-विशेष्य-अन्विति:/पर्याय/विलोमचयनम् (1)
(iv) सर्वनामस्थाने संज्ञाप्रयोगः (1)
(v) कर्तृ-क्रिया-पदचयनम् (1)
(आ) (i) उद्धृतांशानम् प्रसङ्गसन्दर्भलेखनम् कः कम् कथयति/सन्दर्भग्रन्थस्य लेखकस्य च नामोल्लेखनम् (4)
(ii) प्रदत्ते भावार्थेत्रये शुद्धभावार्थचयनम्/ प्रदत्ते भावार्थे रिक्तस्थानपूर्तिः (4)
(iii) उद्धृतश्लोकानाम् अन्वयेषु रिक्तस्थानपूर्तिः (4)
(iv) प्रदत्तवाक्यानां क्रमयोजनम् (4)
(v) प्रदत्तपंक्तिषु प्रसङ्गानुसारं श्लिष्टपदानाम्/पदानाम् अर्थलेखनम् (4)

भागः II – (सामान्यः संस्कृतसाहित्यपरिचयः) (10)
1. (अ) पाठ्यपुस्तके संकलितपाठ्यांशानां कवीनां कृतीनां संस्कृतेन परिचयः (1 × 5 = 5)
(आ) संस्कृते गद्य-पद्य-नाटकादिविधानां मुख्यविशेषतानां परिचयः (5)

 

Leave a Reply